Original

अथावलोककोऽगच्छद्गृहानेकः परावसुः ।कृष्णाजिनेन संवीतं ददर्श पितरं वने ॥ ४ ॥

Segmented

अथ अवलोककः ऽगच्छद् गृहान् एकः परावसुः कृष्ण-अजिनेन संवीतम् ददर्श पितरम् वने

Analysis

Word Lemma Parse
अथ अथ pos=i
अवलोककः अवलोकक pos=a,g=m,c=1,n=s
ऽगच्छद् गम् pos=v,p=3,n=s,l=lan
गृहान् गृह pos=n,g=m,c=2,n=p
एकः एक pos=n,g=m,c=1,n=s
परावसुः परावसु pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=a,comp=y
अजिनेन अजिन pos=n,g=n,c=3,n=s
संवीतम् संव्ये pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s