Original

तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः ।आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः ॥ ३ ॥

Segmented

तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः आश्रमे तु अभवत् रैभ्यो भार्या च एव परावसोः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
समनुज्ञातौ समनुज्ञा pos=va,g=m,c=1,n=d,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
आश्रमे आश्रम pos=n,g=m,c=7,n=s
तु तु pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
रैभ्यो रैभ्य pos=n,g=m,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
परावसोः परावसु pos=n,g=m,c=6,n=s