Original

आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः ।अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे ॥ २४ ॥

Segmented

आश्रमस् तस्य पुण्यो ऽयम् सदापुष्प-फल-द्रुमः अत्र उष्य राज-शार्दूल सर्व-पापैः प्रमोक्ष्यसे

Analysis

Word Lemma Parse
आश्रमस् आश्रम pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुण्यो पुण्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सदापुष्प सदापुष्प pos=a,comp=y
फल फल pos=n,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s
अत्र अत्र pos=i
उष्य वस् pos=vi
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमोक्ष्यसे प्रमुच् pos=v,p=2,n=s,l=lrt