Original

लोमश उवाच ।यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः ।संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् ॥ २३ ॥

Segmented

लोमश उवाच यवक्रीतम् अथ उक्त्वा एवम् देवाः स अग्नि-पुरोगमाः संजीवयित्वा तान् सर्वान् पुनः जग्मुस् त्रिविष्टपम्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यवक्रीतम् यवक्रीत pos=n,g=m,c=2,n=s
अथ अथ pos=i
उक्त्वा वच् pos=vi
एवम् एवम् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
संजीवयित्वा संजीवय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
जग्मुस् गम् pos=v,p=3,n=p,l=lit
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s