Original

अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा ।कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् ॥ २२ ॥

Segmented

अनेन तु गुरून् दुःखात् तोषयित्वा स्व-कर्मणा कालेन महता क्लेशाद् ब्रह्म अधिगतम् उत्तमम्

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
तु तु pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p
दुःखात् दुःख pos=n,g=n,c=5,n=s
तोषयित्वा तोषय् pos=vi
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
क्लेशाद् क्लेश pos=n,g=m,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
अधिगतम् अधिगम् pos=va,g=n,c=1,n=s,f=part
उत्तमम् उत्तम pos=a,g=n,c=1,n=s