Original

समधीतं मया ब्रह्म व्रतानि चरितानि च ।कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम् ।तथायुक्तेन विधिना निहन्तुममरोत्तमाः ॥ २० ॥

Segmented

समधीतम् मया ब्रह्म व्रतानि चरितानि च कथम् नु रैभ्यः शक्तो माम् अधीयानम् तपस्विनम् तथा अयुक्तेन विधिना निहन्तुम् अमर-उत्तमाः

Analysis

Word Lemma Parse
समधीतम् समधी pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
व्रतानि व्रत pos=n,g=n,c=1,n=p
चरितानि चर् pos=va,g=n,c=1,n=p,f=part
pos=i
कथम् कथम् pos=i
नु नु pos=i
रैभ्यः रैभ्य pos=n,g=m,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अधीयानम् अधी pos=va,g=m,c=2,n=s,f=part
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
तथा तथा pos=i
अयुक्तेन अयुक्त pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
निहन्तुम् निहन् pos=vi
अमर अमर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=8,n=p