Original

तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू ।वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता ॥ २ ॥

Segmented

तेन रैभ्यस्य वै पुत्रौ अर्वावसु-परावसु वृतौ सहायौ सत्त्र-अर्थे बृहद्द्युम्नेन धीमता

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
रैभ्यस्य रैभ्य pos=n,g=m,c=6,n=s
वै वै pos=i
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
अर्वावसु अर्वावसु pos=n,comp=y
परावसु परावसु pos=n,g=m,c=1,n=d
वृतौ वृ pos=va,g=m,c=1,n=d,f=part
सहायौ सहाय pos=n,g=m,c=1,n=d
सत्त्र सत्त्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
बृहद्द्युम्नेन बृहद्द्युम्न pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s