Original

ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर ।अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् ॥ १९ ॥

Segmented

ततः प्रादुर्बभूवुस् ते सर्व एव युधिष्ठिर अथ अब्रवीत् यवक्रीतो देवान् अग्नि-पुरोगमान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रादुर्बभूवुस् प्रादुर्भू pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यवक्रीतो यवक्रीत pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
अग्नि अग्नि pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p