Original

अनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं वधे ।भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः ॥ १८ ॥

Segmented

अनागः त्वम् तथा भ्रातुः पितुः च अस्मरणम् वधे भरद्वाजस्य च उत्थानम् यवक्रीतस्य च उभयोः

Analysis

Word Lemma Parse
अनागः अनाग pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
अस्मरणम् अस्मरण pos=n,g=n,c=1,n=s
वधे वध pos=n,g=m,c=7,n=s
भरद्वाजस्य भरद्वाज pos=n,g=m,c=6,n=s
pos=i
उत्थानम् उत्थान pos=n,g=n,c=1,n=s
यवक्रीतस्य यवक्रीत pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d