Original

ततो देवा वरं तस्मै ददुरग्निपुरोगमाः ।स चापि वरयामास पितुरुत्थानमात्मनः ॥ १७ ॥

Segmented

ततो देवा वरम् तस्मै ददुः अग्नि-पुरोगमाः स च अपि वरयामास पितुः उत्थानम् आत्मनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
वरम् वर pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
ददुः दा pos=v,p=3,n=p,l=lit
अग्नि अग्नि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वरयामास वरय् pos=v,p=3,n=s,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
उत्थानम् उत्थान pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s