Original

प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप ।तं ते प्रवरयामासुर्निरासुश्च परावसुम् ॥ १६ ॥

Segmented

प्रीताः तस्य अभवन् देवाः कर्मणा अर्वावसोः नृप तम् ते प्रवरयामासुः निरासुः च परावसुम्

Analysis

Word Lemma Parse
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
देवाः देव pos=n,g=m,c=1,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अर्वावसोः अर्वावसु pos=n,g=m,c=6,n=s
नृप नृप pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रवरयामासुः प्रवरय् pos=v,p=3,n=p,l=lit
निरासुः निरस् pos=v,p=3,n=p,l=lit
pos=i
परावसुम् परावसु pos=n,g=m,c=2,n=s