Original

उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत ।नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम् ।मम भ्रात्रा कृतमिदं मया तु परिरक्षितम् ॥ १५ ॥

Segmented

उच्यमानो ऽसकृत् प्रेष्यैः ब्रह्म-हन् इति भारत न एव स प्रतिजानाति ब्रह्महत्याम् स्वयम् कृताम् मम भ्रात्रा कृतम् इदम् मया तु परिरक्षितम्

Analysis

Word Lemma Parse
उच्यमानो वच् pos=va,g=m,c=1,n=s,f=part
ऽसकृत् असकृत् pos=i
प्रेष्यैः प्रेष्य pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
इति इति pos=i
भारत भारत pos=a,g=m,c=8,n=s
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
प्रतिजानाति प्रतिज्ञा pos=v,p=3,n=s,l=lat
ब्रह्महत्याम् ब्रह्महत्या pos=n,g=f,c=2,n=s
स्वयम् स्वयम् pos=i
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
परिरक्षितम् परिरक्ष् pos=va,g=n,c=1,n=s,f=part