Original

प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा ।न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः ॥ १४ ॥

Segmented

प्रेष्यैः उत्सार्यमाणस् तु राजन्न् अर्वावसुस् तदा न मया ब्रह्महत्या इयम् कृता इति आह पुनः पुनः

Analysis

Word Lemma Parse
प्रेष्यैः प्रेष्य pos=n,g=m,c=3,n=p
उत्सार्यमाणस् उत्सारय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अर्वावसुस् अर्वावसु pos=n,g=m,c=1,n=s
तदा तदा pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
ब्रह्महत्या ब्रह्महत्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
पुनः पुनर् pos=i