Original

एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति ।ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः ॥ १३ ॥

Segmented

एष ते ब्रह्म-हा यज्ञम् मा द्रष्टुम् प्रविशेद् इति ब्रह्म-हा प्रेक्षितेन अपि पीडयेत् त्वाम् न संशयः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
मा मद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
प्रविशेद् प्रविश् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
प्रेक्षितेन प्रेक्षित pos=n,g=n,c=3,n=s
अपि अपि pos=i
पीडयेत् पीडय् pos=v,p=3,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s