Original

लोमश उवाच ।स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर ।अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः ॥ ११ ॥

Segmented

लोमश उवाच स तस्या ब्रह्महत्यायाः पारम् गत्वा युधिष्ठिर अर्वावसुस् तदा सत्त्रम् आजगाम पुनः मुनिः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
ब्रह्महत्यायाः ब्रह्महत्या pos=n,g=f,c=6,n=s
पारम् पार pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अर्वावसुस् अर्वावसु pos=n,g=m,c=1,n=s
तदा तदा pos=i
सत्त्रम् सत्त्र pos=n,g=n,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s