Original

अर्वावसुरुवाच ।करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः ।ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः ॥ १० ॥

Segmented

अर्वावसुः उवाच करोतु वै भवान् सत्त्रम् बृहद्द्युम्नस्य धीमतः ब्रह्महत्याम् चरिष्ये ऽहम् त्वद्-अर्थम् नियमित-इन्द्रियः

Analysis

Word Lemma Parse
अर्वावसुः अर्वावसु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
करोतु कृ pos=v,p=3,n=s,l=lot
वै वै pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
सत्त्रम् सत्त्र pos=n,g=n,c=2,n=s
बृहद्द्युम्नस्य बृहद्द्युम्न pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
ब्रह्महत्याम् ब्रह्महत्या pos=n,g=f,c=2,n=s
चरिष्ये चर् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s