Original

लोमश उवाच ।भरद्वाजस्तु शूद्रस्य तच्छ्रुत्वा विप्रियं वचः ।गतासुं पुत्रमादाय विललाप सुदुःखितः ॥ ९ ॥

Segmented

लोमश उवाच भरद्वाजस् तु शूद्रस्य तत् श्रुत्वा विप्रियम् वचः गतासुम् पुत्रम् आदाय विललाप सु दुःखितः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भरद्वाजस् भरद्वाज pos=n,g=m,c=1,n=s
तु तु pos=i
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विप्रियम् विप्रिय pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
गतासुम् गतासु pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
विललाप विलप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s