Original

ततः स निहतो ह्यत्र जलकामोऽशुचिर्ध्रुवम् ।संभावितो हि तूर्णेन शूलहस्तेन रक्षसा ॥ ८ ॥

Segmented

ततः स निहतो हि अत्र जल-कामः ऽशुचिः ध्रुवम् संभावितो हि तूर्णेन शूल-हस्तेन रक्षसा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अत्र अत्र pos=i
जल जल pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽशुचिः अशुचि pos=a,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
संभावितो सम्भावय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
तूर्णेन तूर्ण pos=a,g=m,c=3,n=s
शूल शूल pos=n,comp=y
हस्तेन हस्त pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s