Original

प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा ।अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः ॥ ७ ॥

Segmented

प्रकाल्यमानस् तेन अयम् शूल-हस्तेन रक्षसा अग्नि-आगारम् प्रति द्वारि मया दोर्भ्याम् निवारितः

Analysis

Word Lemma Parse
प्रकाल्यमानस् प्रकालय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
शूल शूल pos=n,comp=y
हस्तेन हस्त pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
अग्नि अग्नि pos=n,comp=y
आगारम् आगार pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
द्वारि द्वार् pos=n,g=f,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part