Original

शूद्र उवाच ।रैभ्यं गतो नूनमसौ सुतस्ते मन्दचेतनः ।तथा हि निहतः शेते राक्षसेन बलीयसा ॥ ६ ॥

Segmented

शूद्र उवाच रैभ्यम् गतो नूनम् असौ सुतस् ते मन्द-चेतनः तथा हि निहतः शेते राक्षसेन बलीयसा

Analysis

Word Lemma Parse
शूद्र शूद्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रैभ्यम् रैभ्य pos=n,g=m,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
नूनम् नूनम् pos=i
असौ अदस् pos=n,g=m,c=1,n=s
सुतस् सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मन्द मन्द pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s
तथा तथा pos=i
हि हि pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s