Original

कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः ।एतदाचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः ॥ ५ ॥

Segmented

कच्चिन् न रैभ्यम् पुत्रो मे गतवान् अल्प-चेतनः एतद् आचक्ष्व मे शीघ्रम् न हि मे शुध्यते मनः

Analysis

Word Lemma Parse
कच्चिन् कश्चित् pos=n,g=n,c=1,n=s
pos=i
रैभ्यम् रैभ्य pos=n,g=m,c=2,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
गतवान् गम् pos=va,g=m,c=1,n=s,f=part
अल्प अल्प pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=4,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शुध्यते शुध् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s