Original

वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः ।तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ॥ ३ ॥

Segmented

वैकृतम् तु अग्निहोत्रे स लक्षयित्वा महा-तपाः तम् अन्धम् शूद्रम् आसीनम् गृहपालम् अथ अब्रवीत्

Analysis

Word Lemma Parse
वैकृतम् वैकृत pos=n,g=n,c=2,n=s
तु तु pos=i
अग्निहोत्रे अग्निहोत्र pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
लक्षयित्वा लक्षय् pos=vi
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अन्धम् अन्ध pos=a,g=m,c=2,n=s
शूद्रम् शूद्र pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
गृहपालम् गृहपाल pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan