Original

तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः ।न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नयः ॥ २ ॥

Segmented

तम् स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः न तु एनम् उपतिष्ठन्ति हत-पुत्रम् तदा अग्नयः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
स्म स्म pos=i
दृष्ट्वा दृश् pos=vi
पुरा पुरा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रत्युत्तिष्ठन्ति प्रत्युत्था pos=v,p=3,n=p,l=lat
पावकाः पावक pos=n,g=m,c=1,n=p
pos=i
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
हत हन् pos=va,comp=y,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तदा तदा pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p