Original

विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम् ।सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् ॥ १९ ॥

Segmented

विलप्य एवम् बहुविधम् भरद्वाजो ऽदहत् सुतम् सु समिद्धम् ततः पश्चात् प्रविवेश हुताशनम्

Analysis

Word Lemma Parse
विलप्य विलप् pos=vi
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
ऽदहत् दह् pos=v,p=3,n=s,l=lan
सुतम् सुत pos=n,g=m,c=2,n=s
सु सु pos=i
समिद्धम् समिन्ध् pos=va,g=m,c=2,n=s,f=part
ततः ततस् pos=i
पश्चात् पश्चात् pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
हुताशनम् हुताशन pos=n,g=m,c=2,n=s