Original

परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया ।ईदृशीमापदं को नु द्वितीयोऽनुभविष्यति ॥ १८ ॥

Segmented

परासुः च सुतो दृष्टः शप्तः च इष्टः सखा मया ईदृशीम् आपदम् को नु द्वितीयो ऽनुभविष्यति

Analysis

Word Lemma Parse
परासुः परासु pos=a,g=m,c=1,n=s
pos=i
सुतो सुत pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
pos=i
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
सखा सखि pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ईदृशीम् ईदृश pos=a,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
ऽनुभविष्यति अनुभू pos=v,p=3,n=s,l=lrt