Original

सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते ।ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम् ॥ १६ ॥

Segmented

सुखिनो वै नरा येषाम् जात्या पुत्रो न विद्यते ते पुत्र-शोकम् अप्राप्य विचरन्ति यथासुखम्

Analysis

Word Lemma Parse
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
वै वै pos=i
नरा नर pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
जात्या जाति pos=n,g=f,c=3,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
ते तद् pos=n,g=m,c=1,n=p
पुत्र पुत्र pos=n,comp=y
शोकम् शोक pos=n,g=m,c=2,n=s
अप्राप्य अप्राप्य pos=i
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
यथासुखम् यथासुखम् pos=i