Original

यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी ।तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् ॥ १५ ॥

Segmented

यथा अहम् पुत्र-शोकेन देहम् त्यक्ष्यामि किल्बिषी तथा ज्येष्ठः सुतो रैभ्यम् हिंस्यात् शीघ्रम् अनागसम्

Analysis

Word Lemma Parse
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
देहम् देह pos=n,g=m,c=2,n=s
त्यक्ष्यामि त्यज् pos=v,p=1,n=s,l=lrt
किल्बिषी किल्बिषिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
सुतो सुत pos=n,g=m,c=1,n=s
रैभ्यम् रैभ्य pos=n,g=m,c=2,n=s
हिंस्यात् हिंस् pos=v,p=3,n=s,l=vidhilin
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
अनागसम् अनागस् pos=a,g=m,c=2,n=s