Original

पुत्रशोकमनुप्राप्य एष रैभ्यस्य कर्मणा ।त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान्भुवि ॥ १४ ॥

Segmented

पुत्र-शोकम् अनुप्राप्य एष रैभ्यस्य कर्मणा त्यक्ष्यामि त्वाम् ऋते पुत्र प्राणान् इष्टतमान् भुवि

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
शोकम् शोक pos=n,g=m,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
एष एतद् pos=n,g=m,c=1,n=s
रैभ्यस्य रैभ्य pos=n,g=m,c=6,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
त्यक्ष्यामि त्यज् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
इष्टतमान् इष्टतम pos=a,g=m,c=2,n=p
भुवि भू pos=n,g=f,c=7,n=s