Original

यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम् ।गतवानेव कोपस्य वशं परमदुर्मतिः ॥ १३ ॥

Segmented

यः स जानन् महा-तेजाः वृद्धस्य एकम् मे आत्मजम् गतवान् एव कोपस्य वशम् परम-दुर्मतिः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
एकम् एक pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
गतवान् गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
कोपस्य कोप pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s