Original

प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् ।गतवानेव तं क्षुद्रं कालान्तकयमोपमम् ॥ १२ ॥

Segmented

प्रतिषिद्धो मया तात रैभ्य-आवसथ-दर्शनात् गतवान् एव तम् क्षुद्रम् काल-अन्तक-यम-उपमम्

Analysis

Word Lemma Parse
प्रतिषिद्धो प्रतिषिध् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
रैभ्य रैभ्य pos=n,comp=y
आवसथ आवसथ pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
गतवान् गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
क्षुद्रम् क्षुद्र pos=a,g=m,c=2,n=s
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s