Original

ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः ।द्विजानामनधीता वै वेदाः संप्रतिभान्त्विति ॥ १० ॥

Segmented

ब्राह्मणानाम् किल अर्थाय ननु त्वम् तप्तवांस् तपः द्विजानाम् अनधीता वै वेदाः सम्प्रतिभान्तु इति

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
किल किल pos=i
अर्थाय अर्थ pos=n,g=m,c=4,n=s
ननु ननु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तप्तवांस् तप् pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
अनधीता अनधीत pos=a,g=m,c=1,n=p
वै वै pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
सम्प्रतिभान्तु सम्प्रतिभा pos=v,p=3,n=p,l=lot
इति इति pos=i