Original

शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम् ।दहन्निव तदा चेतः क्रोधः समभवन्महान् ॥ ८ ॥

Segmented

शृण्वतः एव रैभ्यस्य यवक्रीत-विचेष्टितम् दहन्न् इव तदा चेतः क्रोधः समभवन् महान्

Analysis

Word Lemma Parse
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part
एव एव pos=i
रैभ्यस्य रैभ्य pos=n,g=m,c=6,n=s
यवक्रीत यवक्रीत pos=n,comp=y
विचेष्टितम् विचेष्टित pos=n,g=n,c=2,n=s
दहन्न् दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तदा तदा pos=i
चेतः चेतस् pos=n,g=n,c=1,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
समभवन् सम्भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s