Original

सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा ।प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना ॥ ७ ॥

Segmented

सा तस्मै सर्वम् आचष्ट यवक्रीभाषितम् प्रत्युक्तम् च यवक्रीतम् प्रेक्षा-पूर्वम् तदा आत्मना

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
यवक्रीभाषितम् शुभ pos=a,g=f,c=1,n=s
प्रत्युक्तम् प्रतिवच् pos=va,g=m,c=2,n=s,f=part
pos=i
यवक्रीतम् यवक्रीत pos=n,g=m,c=2,n=s
प्रेक्षा प्रेक्षा pos=n,comp=y
पूर्वम् पूर्वम् pos=i
तदा तदा pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s