Original

रुदन्तीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः ।सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर ॥ ६ ॥

Segmented

रुदन्तीम् च स्नुषाम् दृष्ट्वा भार्याम् आर्ताम् परावसोः सान्त्वयन् श्लक्ष्णया वाचा पर्यपृच्छद् युधिष्ठिर

Analysis

Word Lemma Parse
रुदन्तीम् रुदन्ती pos=n,g=f,c=2,n=s
pos=i
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
भार्याम् भार्या pos=n,g=f,c=2,n=s
आर्ताम् आर्त pos=a,g=f,c=2,n=s
परावसोः परावसु pos=n,g=m,c=6,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s