Original

सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती ।तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम सा ॥ ४ ॥

Segmented

सा तस्य शीलम् आज्ञाय तस्मात् शापात् च बिभ्यती तेजस्वि-ताम् च रैभ्यस्य तथा इति उक्त्वा जगाम सा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शीलम् शील pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
तस्मात् तद् pos=n,g=m,c=5,n=s
शापात् शाप pos=n,g=m,c=5,n=s
pos=i
बिभ्यती भी pos=va,g=f,c=1,n=s,f=part
तेजस्वि तेजस्विन् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
रैभ्यस्य रैभ्य pos=n,g=m,c=6,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s