Original

यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिति ।निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः ॥ ३ ॥

Segmented

ताम् उवाच इदम् उपतिष्ठस्व माम् इति निर्लज्जो लज्जया युक्ताम् कामेन हृत-चेतनः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
उपतिष्ठस्व उपस्था pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
निर्लज्जो निर्लज्ज pos=a,g=m,c=1,n=s
लज्जया लज्जा pos=n,g=f,c=3,n=s
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
कामेन काम pos=n,g=m,c=3,n=s
हृत हृ pos=va,comp=y,f=part
चेतनः चेतन pos=n,g=m,c=1,n=s