Original

यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत् ।अनुज्ञातस्तु रैभ्येण तया नार्या सहाचरत् ॥ २० ॥

Segmented

यवक्रीतम् स हत्वा तु राक्षसो रैभ्यम् आगमत् अनुज्ञातस् तु रैभ्येण तया नार्या सह आचरत्

Analysis

Word Lemma Parse
यवक्रीतम् यवक्रीत pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
तु तु pos=i
राक्षसो राक्षस pos=n,g=m,c=1,n=s
रैभ्यम् रैभ्य pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
अनुज्ञातस् अनुज्ञा pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रैभ्येण रैभ्य pos=n,g=m,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
नार्या नारी pos=n,g=f,c=3,n=s
सह सह pos=i
आचरत् आचर् pos=v,p=3,n=s,l=lan