Original

स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते ।विचरन्तीं स्नुषां तस्य किंनरीमिव भारत ॥ २ ॥

Segmented

स ददर्श आश्रमे पुण्ये पुष्पित-द्रुम-भूषिते विचरन्तीम् स्नुषाम् तस्य किंनरीम् इव भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आश्रमे आश्रम pos=n,g=m,c=7,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
पुष्पित पुष्पित pos=a,comp=y
द्रुम द्रुम pos=n,comp=y
भूषिते भूषय् pos=va,g=m,c=7,n=s,f=part
विचरन्तीम् विचर् pos=va,g=f,c=2,n=s,f=part
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
किंनरीम् किंनरी pos=n,g=f,c=2,n=s
इव इव pos=i
भारत भारत pos=a,g=m,c=8,n=s