Original

निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः ।ताडयामास शूलेन स भिन्नहृदयोऽपतत् ॥ १९ ॥

Segmented

निगृहीतम् तु शूद्रेण यवक्रीतम् स राक्षसः ताडयामास शूलेन स भिन्न-हृदयः ऽपतत्

Analysis

Word Lemma Parse
निगृहीतम् निग्रह् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
शूद्रेण शूद्र pos=n,g=m,c=3,n=s
यवक्रीतम् यवक्रीत pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
शूलेन शूल pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
ऽपतत् पत् pos=v,p=3,n=s,l=lan