Original

स काल्यमानो घोरेण शूलहस्तेन रक्षसा ।अग्निहोत्रं पितुर्भीतः सहसा समुपाद्रवत् ॥ १७ ॥

Segmented

स काल्यमानो घोरेण शूल-हस्तेन रक्षसा अग्निहोत्रम् पितुः भीतः सहसा समुपाद्रवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
काल्यमानो कालय् pos=va,g=m,c=1,n=s,f=part
घोरेण घोर pos=a,g=n,c=3,n=s
शूल शूल pos=n,comp=y
हस्तेन हस्त pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan