Original

जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः ।जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः ॥ १६ ॥

Segmented

जल-हीनम् सरो दृष्ट्वा यवक्रीस् त्वरितः जगाम सरितः सर्वास् ताः च अपि आसन् विशोषिताः

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
हीनम् हा pos=va,g=n,c=2,n=s,f=part
सरो सरस् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
यवक्रीस् त्वरित pos=a,g=m,c=1,n=s
त्वरितः पुनर् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
सरितः सरित् pos=n,g=f,c=2,n=p
सर्वास् सर्व pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
विशोषिताः विशोषय् pos=va,g=f,c=1,n=p,f=part