Original

तमापतन्तं संप्रेक्ष्य शूलहस्तं जिघांसया ।यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः ॥ १५ ॥

Segmented

तम् आपतन्तम् सम्प्रेक्ष्य शूल-हस्तम् जिघांसया सहसा उत्थाय प्राद्रवद् येन वै सरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
शूल शूल pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
उत्थाय उत्था pos=vi
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
येन यद् pos=n,g=n,c=3,n=s
वै वै pos=i
सरः सरस् pos=n,g=n,c=1,n=s