Original

उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम् ।तत उद्यतशूलः स राक्षसः समुपाद्रवत् ॥ १४ ॥

Segmented

उच्छिष्टम् तु यवक्रीतम् अपकृष्ट-कमण्डलुम् तत उद्यत-शूलः स राक्षसः समुपाद्रवत्

Analysis

Word Lemma Parse
उच्छिष्टम् उच्छिष् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
यवक्रीतम् यवक्रीत pos=n,g=m,c=2,n=s
अपकृष्ट अपकृष् pos=va,comp=y,f=part
कमण्डलुम् कमण्डलु pos=n,g=m,c=2,n=s
तत ततस् pos=i
उद्यत उद्यम् pos=va,comp=y,f=part
शूलः शूल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan