Original

ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना ।कमण्डलुं जहारास्य मोहयित्वा तु भारत ॥ १३ ॥

Segmented

ततस् तम् समुपास्थाय कृत्या सृष्टा महात्मना कमण्डलुम् जहार अस्य मोहयित्वा तु भारत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
समुपास्थाय समुपास्था pos=vi
कृत्या कृत्या pos=n,g=f,c=1,n=s
सृष्टा सृज् pos=va,g=f,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
कमण्डलुम् कमण्डलु pos=n,g=m,c=2,n=s
जहार हृ pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
मोहयित्वा मोहय् pos=vi
तु तु pos=i
भारत भारत pos=a,g=m,c=8,n=s