Original

तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति ।जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया ॥ १२ ॥

Segmented

ताव् अब्रवीद् ऋषिः क्रुद्धो यवक्रीः वध्यताम् जग्मतुस् तौ तथा इति उक्त्वा यवक्रीत-जिघांसया

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=2,n=d
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
ऋषिः ऋषि pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
यवक्रीः वध् pos=v,p=3,n=s,l=lot
वध्यताम् इति pos=i
जग्मतुस् गम् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
यवक्रीत यवक्रीत pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s