Original

ततः समभवद्रक्षो घोराक्षं भीमदर्शनम् ।अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे ॥ ११ ॥

Segmented

ततः समभवद् रक्षो घोर-अक्षम् भीम-दर्शनम् अब्रूताम् तौ तदा रैभ्यम् किम् कार्यम् करवामहे

Analysis

Word Lemma Parse
ततः ततस् pos=i
समभवद् सम्भू pos=v,p=3,n=s,l=lan
रक्षो रक्षस् pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
अक्षम् अक्ष pos=n,g=n,c=1,n=s
भीम भीम pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
अब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
तौ तद् pos=n,g=m,c=1,n=d
तदा तदा pos=i
रैभ्यम् रैभ्य pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
करवामहे कृ pos=v,p=1,n=p,l=lat