Original

ततः समभवन्नारी तस्या रूपेण संमिता ।अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः ॥ १० ॥

Segmented

ततः समभवत् नारिः तस्या रूपेण संमिता अवलुप्य अपराम् च अथ जुहाव अग्नौ जटाम् पुनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
समभवत् सम्भू pos=v,p=3,n=s,l=lan
नारिः नारी pos=n,g=f,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
संमिता संमा pos=va,g=f,c=1,n=s,f=part
अवलुप्य अवलुप् pos=vi
अपराम् अपर pos=n,g=f,c=2,n=s
pos=i
अथ अथ pos=i
जुहाव हु pos=v,p=3,n=s,l=lit
अग्नौ अग्नि pos=n,g=m,c=7,n=s
जटाम् जटा pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i