Original

लोमश उवाच ।चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः ।जगाम माधवे मासि रैभ्याश्रमपदं प्रति ॥ १ ॥

Segmented

लोमश उवाच चङ्क्रम्यमाणः स तदा यवक्रीः जगाम माधवे मासि रैभ्य-आश्रम-पदम् प्रति

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चङ्क्रम्यमाणः चङ्क्रम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
यवक्रीः अकुतोभय pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
माधवे माधव pos=n,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
रैभ्य रैभ्य pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
प्रति प्रति pos=i