Original

आश्रमः स्थूलशिरसो रमणीयः प्रकाशते ।अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय ॥ ८ ॥

Segmented

आश्रमः स्थूलशिरसो रमणीयः प्रकाशते अत्र मानम् च कौन्तेय क्रोधम् च एव विवर्जय

Analysis

Word Lemma Parse
आश्रमः आश्रम pos=n,g=m,c=1,n=s
स्थूलशिरसो स्थूलशिरस् pos=n,g=m,c=6,n=s
रमणीयः रमणीय pos=a,g=m,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
मानम् मान pos=n,g=m,c=2,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
विवर्जय विवर्जय् pos=v,p=2,n=s,l=lot