Original

अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम् ।तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश ॥ ७ ॥

Segmented

अपाम् ह्रदम् च पुण्य-आख्यम् भृगुतुङ्गम् च पर्वतम् तूष्णीम् गङ्गाम् च कौन्तेय स अमात्यः समुपस्पृश

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=n,c=6,n=p
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
pos=i
पुण्य पुण्य pos=a,comp=y
आख्यम् आख्या pos=n,g=m,c=2,n=s
भृगुतुङ्गम् भृगुतुङ्ग pos=n,g=m,c=2,n=s
pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
तूष्णीम् तूष्णीम् pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
समुपस्पृश समुपस्पृस् pos=v,p=2,n=s,l=lot